Ashtakam अष्टकम Yamunaashtakam~श्रीयमुनाष्टकम् 278 views0 Share || श्रीयमुनाष्टकम् || मुरारिकायकालिमा ललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी। मनोSनुकूलकूल कुंजपुंजधूतदुर्मदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा।।1।। मलापहारिवारिपूरभूरिमण्डितामृता भृशं प्रपातकप्रवंचनातिपण्डितानिशम्। सुनन्दनन्दनांगसंगरागरंजिता हिता। धुनोतु0।।2।। लसत्तरंगसंगधूत भूतजातपातका नवीनमाधुरीधुरीण भक्तिजातचातका। तटान्तवासदासहंस संसृता हि कामदा। धुनोतु0।।3।। विहाररासखेदभेद धीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता। प्रवाहसाहचर्यपूत मेदिनीनदीनदा। धुनोतु0।।4।। तरंगसंगसैकतांचितान्तरा सदासिता शरन्निशाकरांशु मंजुमंजरीस-भाजिता। भवार्चनाय चारुणाम्बुनाधुना विशारदा। धुनोतु0।।5।। जलान्तकेललिकारिचारुराधिकांगरागिणी स्वभर्तुरन्य दुर्लभांग संगतांशभागिनी। स्वदत्तसुप्तसप्त सिन्धुभेदनातिकोविदा। धुनोतु0।।6।। जलच्युता-Sच्युतांग रागलम्पटालिशालिनी विलोलराधिका कचान्तचम्पकालिमालिनी। सदावगाहनावतीर्णभर्तृभृत्यनारदा। धुनोतु0।।7।। सदैव नन्दनन्दकेलि शालिकुंजमंजुला तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला। जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा। धुनोतु।।8।। इति श्रीमच्छंकराचार्यविरचितं श्रीयमुनाष्टकं सम्पूर्णम् । उपरोक्त यमुनाष्टकम् के साथ दूसरा यमुनाष्टकम् भी पाठकों की सुविधा के लिए दिया जा रहा है:- कृपापारावारां तपनतनयां तापशमनीं मुरारिप्रेयस्कां भवभयदवां भक्तवरदाम्। वियज्जालान्मुक्तां श्रियमपि सुखाप्ते: प्रतिदिनं सदा धीरो नूनं भजति यमुनां नित्यफलदाम्।।1।। मधुवनचारिणि भास्करवाहिनि जाह्नविसंगिनि सिन्धुसुते मधुरिपुभूषिणि माधवतोषिणि गोकुलभीतिविनाशकृते। जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते जय यमुने जय भीति निवारिणि संकटनाशिनि पावय माम्।।2।। अयि मधुरे मधुमोदविलासिनि शैलविहारिणि वेगभरे परिजनपालिनि दुष्टनिषूदिनि वांछितकामविलासधरे। व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके।जय0।।3।। अतिविपदम्बुधिमग्नजनं भवतापशताकुलमानसकं गतिमतिहीनमशेषभयाकुलमागतपादसरोजयुगम् । ऋणभयभीतिमनिष्कृतिपातककोटिशतायुतपुंजतरं।जय0।।4।। नवजलदद्युतिकोटिलसत्तनुहेममयाभररंजितके तडिदवहेलिपदाच्णलचण्चलशोभितपीतसुचैलधरे । मणिमयभूषणचित्रपटासनरंजितगंजितभानुकरे।जय0।।5।। शुभपुलिने मधुमत्तयदूद्भवरासमहोत्सवकेलिभरे उच्चकुलाचलराजितमौक्तिकहारमयाभररोदसिके । नवमणिकोटिकभास्करकंचुकिशोभिततारकहारयुते।जय0।।6।। करिवरमौक्तिकनासिक भूषणवातचमत्कृतचंचलके मुखकमलामलसौरभचंचलमत्तमधुव्रतलोचनिके । मणिगणकुण्डललोलपरिस्फुरदाकुलगण्डयुगामलके।जय0।।7।। कलवरवनूपुरहेममयाचितपादसरोरुहहसारुणिके धिमिधिमिधिमिधिमितालविनोदितमानसमंजुलपादगते। तव पदपंकजमाश्रितमानवचित्तसदाखिलतापहरे।जय0।।8।। भवोत्तापाम्भोधौ निपतितजनो दुर्गतियुतो यदि स्तौति प्रात: प्रतिदिनमनन्याश्रयतया । हयाह्वेषै: कामं करकुसुमपुंजैरविरतं सदा भोक्ता भोगान्मरणसमये याति हरिताम्।।9।। Stay Connected What is your reaction? INTERESTING 0 KNOWLEDGEABLE 0 Awesome 0 Considerable 0 improvement 0 Astologer cum Vastu vid Harshraj SolankiJivansar.com is a website founded by Mr. Harshraj Solanki the main aim of the astrological website is to aware people about genuine astrological knowledge and avoid misconception regarding astrology and spirituality.By his genuine practical and Scientific knowledge of astrology,people gets benefit and appreciate his work very much as well as his website for analysing any Kundli very scientifically and gives powerful remedies. His predictions are very real deep observed and always try to give traditional scientific remedies which is based on Biz Mantra,Tantrik totka Pujas,Yoga Sadhana,Rudraksha and Gems therapy. Website Facebook